International Research journal of Management Science and Technology

  ISSN 2250 - 1959 (online) ISSN 2348 - 9367 (Print) New DOI : 10.32804/IRJMST

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 271    Submit Your Rating     Cite This   Download        Certificate

उपनिषदों में प्रणव का स्वरूप

    1 Author(s):  SEEMA BANSAL

Vol -  5, Issue- 5 ,         Page(s) : 120 - 126  (2014 ) DOI : https://doi.org/10.32804/IRJMST

Abstract

प्र+आ उपसर्गपूर्वक नम्‌ धातु से णिजन्त प्रत्यय द्वारा प्रणव शब्द की निरुक्ति की गई है। ‘प्रणव’ शब्द परमात्मा का प्रतीक है। प्रणव (ब्रह्म) सब प्राणों को प्रणाम करवाता है, झुकाता है अथवा अपनी ओर प्रेरित करता है,इसलिए यह ‘प्रणव’ (ब्रह्म) कहलाता है। ‘ओम्‌’ ही ब्रह्म अर्थात्‌सब कुछ है। अर्थात्‌ सब ‘ओम्‌’ यह अक्षर उद्‌गीथ है इसकी उपासना करनी चाहिए। प्रणव ब्रह्म है, ब्रह्म ही श्रेष्ठ है, इस अक्षर को जानकर जो जिस वस्तु की इच्छा करता है, वह वस्तु उसको प्राप्त होती है।

order online online

  1. प्रणवः सर्वाप्राणान्प्रणामयति नामयति चैतस्मात्प्रणवः। अथर्वú शिखोúउपú, 2
  2. ओमिति ब्रह्मं। ओमितीदं सर्वम्। तैतिú उपú, 1/8/1
  3. ओमित्येतदक्षरमुद्गीथमुपासीत्। छाúउपú,
  4. एत(येवाक्षरं ब्रह्म एत(येवाक्षरं परम्।
  5. एत(येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत्।। कठोúउपú, 1/2/16
  6. प्रणवो ध्नुः शरो ह्मात्मा ब्रह्मतल्लक्ष्यमुच्यते।
  7. अप्रमत्तेन वे(व्यं शखत्तन्मयो भवेत्।। मुúउपú, 2/2/4
  8. ‘सो{यमात्माध्यक्षमोघड्ढारोध्मिात्रां पादा मात्रा मात्राश्चपादा अकार मकार इति। जागरितस्थानों वैश्वनारो{कारः प्रथमा मात्राड{{प्तेशद्विमत्त्वाद्वा{{डप्नोति ह वै सर्वान्कामानादिश्च भवति य एवं वेद। स्वप्नस्थानस्तैजस उकार द्वितीया मात्रोत्कर्षात्दुभवत्वाद्वोत्कर्षति। ह वै ज्ञान सन्ततिं समानश्च भवति नास्याब्रह्मवित्कुले भवति य एवं वेदा सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद।।’ माण्डूúउú, 1/8-11
  9. ओमित्येकाक्षरं ब्रह्म यदुक्तं ब्रह्मवादिर्भिः ब्रúविúउपú, 2
  10. तत्रा देवास्त्रायः प्रोक्ता लोका वेदास्त्रायो{ग्रयः।
  11. तिस्रो मात्राधर््मात्रा च त्रयक्षरस्य शिवस्य तु।। वहीú, 3
  12. )ग्वेदो गार्हपत्यं च पृथिवी ब्रह्म एव च।
  13. अकारस्य शरीरं तु व्याख्यातं ब्रह्मवादिभिः।। वहीú, 4
  14. यजुर्वेदो{न्तरिक्षं च दक्षिणाग्रिस्तथैव च।
  15. विष्णुश्च भगवान्देव उकारः परिकीर्तितः।। वहीú, 5
  16. सामवेदस्तथा घौश्चाहवनीयस्तथैव च।
  17. ईश्वरः परमो देवो मकारः परिकीर्तितः।। वहीú, 6
  18. सूर्यमण्डलमध्ये{थ ह्मकारः शघड्ढमध्यगः।
  19. उकारश्चन्द्रसंकारास्तस्य मध्ये व्यवस्थितः।।
  20. मकारस्त्त्वग्रिसंकाशो विध्ूमो विध्ुतोपमः।
  21. तिस्रो मात्रास्तथा ज्ञेयाः सोमसूर्या ग्रिरूपिणः।। ब्रúविúउपú, 7-8
  22. कांस्यघण्टानिनादस्तु यथा लीयति शान्तये।
  23. ओघड्ढारस्तु तथा योज्यः शान्तये सर्वमिच्छता।। वहीú, 12
  24. रेचकपूरककुम्भकभेदेन स त्रिविध्ः। ते वर्णात्मकाः। तस्मात्प्रणव एव प्राणायामः।। पप्रद्यासनस्थः पुनान्नासाग्रे शशभृद्विम्बज्योत्स्त्राजालवितानिताकारमूर्ति रक्ताघõी हंस-वाहिनी दण्डहस्ता बाला गायत्राी भवति। उकारमूर्तिः श्वेताघõी ताक्ष्र्यवाहिनी युवती चक्रहस्ता सावित्राी भवति। मकारमूर्तिः कृष्णाघõी वृषभवाहिनी वृ(ा त्रिशूलधरिणी सरस्वती भवति। अकारादित्रायाणां सर्वकारणमेकाक्षरं परंज्योतिः प्रणवं भवतीती। ध्यायेत् इडया बाह्माद्वायुमापूर्य षोडशमात्राभिरकारं चिन्तयन्पूरितं वायुं चतुः षष्टिमात्राभिः कुम्भयित्वोकारं ध्यायन्पूरितं पिघ्गलया द्वात्रिंशन्मात्रया मकारमूर्तिध्यानेनैवं क्रमेव पुनः पुनः कुर्यात्।। शाण्डिúउपú, 6/1-5
  25. एकतत्त्वदृढाभ्यासात्प्राणस्पन्दो निरुध्यते। पूरकाद्यनिलायामाद्दृढाभ्यासादखेदजात्।।
  26. एकान्तध्यानयोगाच्च मनः स्पन्दो निरुध्यते।
  27. ओघड्ढारोच्चारणप्रान्तशब्दतत्त्वानुभावनात्।
  28. सुषुप्ते संविदा ज्ञाते प्राणस्पन्दो निरुध्यते।। वहीú, 7/28-29
  29. सहस्त्रार्णमतीवात्रा मन्त्रा एष प्रदर्शितः।
  30. एवमेतां समरूढ़ो हंसयोग विचक्षणः।। नादúबिú उपú, 5
  31. ओमित्येकाक्षरं ब्रह्म ध्येयं सर्वमुमुक्षुभिः।
  32. पृथित्यग्रिश्च )ग्वेदो भूरित्येव पितामहः।।
  33. अकारे तु लयं प्राप्ते प्रथमे प्रणवांशके।
  34. अन्तरिक्ष यजुर्वायुर्भुवो विष्णुर्जनार्दनः।।
  35. अकारे तु लयं प्राप्ते द्वितीये प्रणवांशके।
  36. घौः सूर्यः सामवेदश्च स्वरित्येव महेश्वरः।।
  37. मकारे तु लयं प्राप्ते तृतीय प्रणवांशके।
  38. अकारः पीतवर्णः स्याद्रजोगुण उदीरितः।।
  39. उकारः सात्त्विकः शुक्लो मकारः कृष्णतामसः। ध्यानúबिúउपú, 9-13
  40. ईश्वरत्वमवाप्रोति सदाभ्यासरतः षुमान्।
  41. बहवो नैकमार्गेण प्राप्ता नित्यत्वयागताः।। ब्रúविúउपú, 25

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details